Declension table of ?śrāpyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāpyamāṇaḥ śrāpyamāṇau śrāpyamāṇāḥ
Vocativeśrāpyamāṇa śrāpyamāṇau śrāpyamāṇāḥ
Accusativeśrāpyamāṇam śrāpyamāṇau śrāpyamāṇān
Instrumentalśrāpyamāṇena śrāpyamāṇābhyām śrāpyamāṇaiḥ śrāpyamāṇebhiḥ
Dativeśrāpyamāṇāya śrāpyamāṇābhyām śrāpyamāṇebhyaḥ
Ablativeśrāpyamāṇāt śrāpyamāṇābhyām śrāpyamāṇebhyaḥ
Genitiveśrāpyamāṇasya śrāpyamāṇayoḥ śrāpyamāṇānām
Locativeśrāpyamāṇe śrāpyamāṇayoḥ śrāpyamāṇeṣu

Compound śrāpyamāṇa -

Adverb -śrāpyamāṇam -śrāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria