Declension table of ?śrāpya

Deva

MasculineSingularDualPlural
Nominativeśrāpyaḥ śrāpyau śrāpyāḥ
Vocativeśrāpya śrāpyau śrāpyāḥ
Accusativeśrāpyam śrāpyau śrāpyān
Instrumentalśrāpyeṇa śrāpyābhyām śrāpyaiḥ śrāpyebhiḥ
Dativeśrāpyāya śrāpyābhyām śrāpyebhyaḥ
Ablativeśrāpyāt śrāpyābhyām śrāpyebhyaḥ
Genitiveśrāpyasya śrāpyayoḥ śrāpyāṇām
Locativeśrāpye śrāpyayoḥ śrāpyeṣu

Compound śrāpya -

Adverb -śrāpyam -śrāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria