Declension table of ?śrāpitavatī

Deva

FeminineSingularDualPlural
Nominativeśrāpitavatī śrāpitavatyau śrāpitavatyaḥ
Vocativeśrāpitavati śrāpitavatyau śrāpitavatyaḥ
Accusativeśrāpitavatīm śrāpitavatyau śrāpitavatīḥ
Instrumentalśrāpitavatyā śrāpitavatībhyām śrāpitavatībhiḥ
Dativeśrāpitavatyai śrāpitavatībhyām śrāpitavatībhyaḥ
Ablativeśrāpitavatyāḥ śrāpitavatībhyām śrāpitavatībhyaḥ
Genitiveśrāpitavatyāḥ śrāpitavatyoḥ śrāpitavatīnām
Locativeśrāpitavatyām śrāpitavatyoḥ śrāpitavatīṣu

Compound śrāpitavati - śrāpitavatī -

Adverb -śrāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria