Declension table of ?śrāpitavat

Deva

MasculineSingularDualPlural
Nominativeśrāpitavān śrāpitavantau śrāpitavantaḥ
Vocativeśrāpitavan śrāpitavantau śrāpitavantaḥ
Accusativeśrāpitavantam śrāpitavantau śrāpitavataḥ
Instrumentalśrāpitavatā śrāpitavadbhyām śrāpitavadbhiḥ
Dativeśrāpitavate śrāpitavadbhyām śrāpitavadbhyaḥ
Ablativeśrāpitavataḥ śrāpitavadbhyām śrāpitavadbhyaḥ
Genitiveśrāpitavataḥ śrāpitavatoḥ śrāpitavatām
Locativeśrāpitavati śrāpitavatoḥ śrāpitavatsu

Compound śrāpitavat -

Adverb -śrāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria