Declension table of ?śrāpitā

Deva

FeminineSingularDualPlural
Nominativeśrāpitā śrāpite śrāpitāḥ
Vocativeśrāpite śrāpite śrāpitāḥ
Accusativeśrāpitām śrāpite śrāpitāḥ
Instrumentalśrāpitayā śrāpitābhyām śrāpitābhiḥ
Dativeśrāpitāyai śrāpitābhyām śrāpitābhyaḥ
Ablativeśrāpitāyāḥ śrāpitābhyām śrāpitābhyaḥ
Genitiveśrāpitāyāḥ śrāpitayoḥ śrāpitānām
Locativeśrāpitāyām śrāpitayoḥ śrāpitāsu

Adverb -śrāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria