Declension table of ?śrāpita

Deva

NeuterSingularDualPlural
Nominativeśrāpitam śrāpite śrāpitāni
Vocativeśrāpita śrāpite śrāpitāni
Accusativeśrāpitam śrāpite śrāpitāni
Instrumentalśrāpitena śrāpitābhyām śrāpitaiḥ
Dativeśrāpitāya śrāpitābhyām śrāpitebhyaḥ
Ablativeśrāpitāt śrāpitābhyām śrāpitebhyaḥ
Genitiveśrāpitasya śrāpitayoḥ śrāpitānām
Locativeśrāpite śrāpitayoḥ śrāpiteṣu

Compound śrāpita -

Adverb -śrāpitam -śrāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria