Declension table of ?śrāpita

Deva

MasculineSingularDualPlural
Nominativeśrāpitaḥ śrāpitau śrāpitāḥ
Vocativeśrāpita śrāpitau śrāpitāḥ
Accusativeśrāpitam śrāpitau śrāpitān
Instrumentalśrāpitena śrāpitābhyām śrāpitaiḥ śrāpitebhiḥ
Dativeśrāpitāya śrāpitābhyām śrāpitebhyaḥ
Ablativeśrāpitāt śrāpitābhyām śrāpitebhyaḥ
Genitiveśrāpitasya śrāpitayoḥ śrāpitānām
Locativeśrāpite śrāpitayoḥ śrāpiteṣu

Compound śrāpita -

Adverb -śrāpitam -śrāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria