Declension table of ?śrāpayitavya

Deva

MasculineSingularDualPlural
Nominativeśrāpayitavyaḥ śrāpayitavyau śrāpayitavyāḥ
Vocativeśrāpayitavya śrāpayitavyau śrāpayitavyāḥ
Accusativeśrāpayitavyam śrāpayitavyau śrāpayitavyān
Instrumentalśrāpayitavyena śrāpayitavyābhyām śrāpayitavyaiḥ śrāpayitavyebhiḥ
Dativeśrāpayitavyāya śrāpayitavyābhyām śrāpayitavyebhyaḥ
Ablativeśrāpayitavyāt śrāpayitavyābhyām śrāpayitavyebhyaḥ
Genitiveśrāpayitavyasya śrāpayitavyayoḥ śrāpayitavyānām
Locativeśrāpayitavye śrāpayitavyayoḥ śrāpayitavyeṣu

Compound śrāpayitavya -

Adverb -śrāpayitavyam -śrāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria