Declension table of ?śrāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśrāpayiṣyantī śrāpayiṣyantyau śrāpayiṣyantyaḥ
Vocativeśrāpayiṣyanti śrāpayiṣyantyau śrāpayiṣyantyaḥ
Accusativeśrāpayiṣyantīm śrāpayiṣyantyau śrāpayiṣyantīḥ
Instrumentalśrāpayiṣyantyā śrāpayiṣyantībhyām śrāpayiṣyantībhiḥ
Dativeśrāpayiṣyantyai śrāpayiṣyantībhyām śrāpayiṣyantībhyaḥ
Ablativeśrāpayiṣyantyāḥ śrāpayiṣyantībhyām śrāpayiṣyantībhyaḥ
Genitiveśrāpayiṣyantyāḥ śrāpayiṣyantyoḥ śrāpayiṣyantīnām
Locativeśrāpayiṣyantyām śrāpayiṣyantyoḥ śrāpayiṣyantīṣu

Compound śrāpayiṣyanti - śrāpayiṣyantī -

Adverb -śrāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria