Declension table of ?śrāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāpayiṣyamāṇā śrāpayiṣyamāṇe śrāpayiṣyamāṇāḥ
Vocativeśrāpayiṣyamāṇe śrāpayiṣyamāṇe śrāpayiṣyamāṇāḥ
Accusativeśrāpayiṣyamāṇām śrāpayiṣyamāṇe śrāpayiṣyamāṇāḥ
Instrumentalśrāpayiṣyamāṇayā śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇābhiḥ
Dativeśrāpayiṣyamāṇāyai śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇābhyaḥ
Ablativeśrāpayiṣyamāṇāyāḥ śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇābhyaḥ
Genitiveśrāpayiṣyamāṇāyāḥ śrāpayiṣyamāṇayoḥ śrāpayiṣyamāṇānām
Locativeśrāpayiṣyamāṇāyām śrāpayiṣyamāṇayoḥ śrāpayiṣyamāṇāsu

Adverb -śrāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria