Declension table of ?śrāpayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrāpayiṣyamāṇam | śrāpayiṣyamāṇe | śrāpayiṣyamāṇāni |
Vocative | śrāpayiṣyamāṇa | śrāpayiṣyamāṇe | śrāpayiṣyamāṇāni |
Accusative | śrāpayiṣyamāṇam | śrāpayiṣyamāṇe | śrāpayiṣyamāṇāni |
Instrumental | śrāpayiṣyamāṇena | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇaiḥ |
Dative | śrāpayiṣyamāṇāya | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇebhyaḥ |
Ablative | śrāpayiṣyamāṇāt | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇebhyaḥ |
Genitive | śrāpayiṣyamāṇasya | śrāpayiṣyamāṇayoḥ | śrāpayiṣyamāṇānām |
Locative | śrāpayiṣyamāṇe | śrāpayiṣyamāṇayoḥ | śrāpayiṣyamāṇeṣu |