Declension table of ?śrāpayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrāpayiṣyamāṇaḥ | śrāpayiṣyamāṇau | śrāpayiṣyamāṇāḥ |
Vocative | śrāpayiṣyamāṇa | śrāpayiṣyamāṇau | śrāpayiṣyamāṇāḥ |
Accusative | śrāpayiṣyamāṇam | śrāpayiṣyamāṇau | śrāpayiṣyamāṇān |
Instrumental | śrāpayiṣyamāṇena | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇaiḥ śrāpayiṣyamāṇebhiḥ |
Dative | śrāpayiṣyamāṇāya | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇebhyaḥ |
Ablative | śrāpayiṣyamāṇāt | śrāpayiṣyamāṇābhyām | śrāpayiṣyamāṇebhyaḥ |
Genitive | śrāpayiṣyamāṇasya | śrāpayiṣyamāṇayoḥ | śrāpayiṣyamāṇānām |
Locative | śrāpayiṣyamāṇe | śrāpayiṣyamāṇayoḥ | śrāpayiṣyamāṇeṣu |