Declension table of ?śrāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāpayiṣyamāṇaḥ śrāpayiṣyamāṇau śrāpayiṣyamāṇāḥ
Vocativeśrāpayiṣyamāṇa śrāpayiṣyamāṇau śrāpayiṣyamāṇāḥ
Accusativeśrāpayiṣyamāṇam śrāpayiṣyamāṇau śrāpayiṣyamāṇān
Instrumentalśrāpayiṣyamāṇena śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇaiḥ śrāpayiṣyamāṇebhiḥ
Dativeśrāpayiṣyamāṇāya śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇebhyaḥ
Ablativeśrāpayiṣyamāṇāt śrāpayiṣyamāṇābhyām śrāpayiṣyamāṇebhyaḥ
Genitiveśrāpayiṣyamāṇasya śrāpayiṣyamāṇayoḥ śrāpayiṣyamāṇānām
Locativeśrāpayiṣyamāṇe śrāpayiṣyamāṇayoḥ śrāpayiṣyamāṇeṣu

Compound śrāpayiṣyamāṇa -

Adverb -śrāpayiṣyamāṇam -śrāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria