Declension table of ?śrāpayantī

Deva

FeminineSingularDualPlural
Nominativeśrāpayantī śrāpayantyau śrāpayantyaḥ
Vocativeśrāpayanti śrāpayantyau śrāpayantyaḥ
Accusativeśrāpayantīm śrāpayantyau śrāpayantīḥ
Instrumentalśrāpayantyā śrāpayantībhyām śrāpayantībhiḥ
Dativeśrāpayantyai śrāpayantībhyām śrāpayantībhyaḥ
Ablativeśrāpayantyāḥ śrāpayantībhyām śrāpayantībhyaḥ
Genitiveśrāpayantyāḥ śrāpayantyoḥ śrāpayantīnām
Locativeśrāpayantyām śrāpayantyoḥ śrāpayantīṣu

Compound śrāpayanti - śrāpayantī -

Adverb -śrāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria