Declension table of ?śrāpayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāpayamāṇā śrāpayamāṇe śrāpayamāṇāḥ
Vocativeśrāpayamāṇe śrāpayamāṇe śrāpayamāṇāḥ
Accusativeśrāpayamāṇām śrāpayamāṇe śrāpayamāṇāḥ
Instrumentalśrāpayamāṇayā śrāpayamāṇābhyām śrāpayamāṇābhiḥ
Dativeśrāpayamāṇāyai śrāpayamāṇābhyām śrāpayamāṇābhyaḥ
Ablativeśrāpayamāṇāyāḥ śrāpayamāṇābhyām śrāpayamāṇābhyaḥ
Genitiveśrāpayamāṇāyāḥ śrāpayamāṇayoḥ śrāpayamāṇānām
Locativeśrāpayamāṇāyām śrāpayamāṇayoḥ śrāpayamāṇāsu

Adverb -śrāpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria