Declension table of ?śrāpaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrāpaṇīyaḥ śrāpaṇīyau śrāpaṇīyāḥ
Vocativeśrāpaṇīya śrāpaṇīyau śrāpaṇīyāḥ
Accusativeśrāpaṇīyam śrāpaṇīyau śrāpaṇīyān
Instrumentalśrāpaṇīyena śrāpaṇīyābhyām śrāpaṇīyaiḥ śrāpaṇīyebhiḥ
Dativeśrāpaṇīyāya śrāpaṇīyābhyām śrāpaṇīyebhyaḥ
Ablativeśrāpaṇīyāt śrāpaṇīyābhyām śrāpaṇīyebhyaḥ
Genitiveśrāpaṇīyasya śrāpaṇīyayoḥ śrāpaṇīyānām
Locativeśrāpaṇīye śrāpaṇīyayoḥ śrāpaṇīyeṣu

Compound śrāpaṇīya -

Adverb -śrāpaṇīyam -śrāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria