Declension table of ?śrāntī

Deva

FeminineSingularDualPlural
Nominativeśrāntī śrāntyau śrāntyaḥ
Vocativeśrānti śrāntyau śrāntyaḥ
Accusativeśrāntīm śrāntyau śrāntīḥ
Instrumentalśrāntyā śrāntībhyām śrāntībhiḥ
Dativeśrāntyai śrāntībhyām śrāntībhyaḥ
Ablativeśrāntyāḥ śrāntībhyām śrāntībhyaḥ
Genitiveśrāntyāḥ śrāntyoḥ śrāntīnām
Locativeśrāntyām śrāntyoḥ śrāntīṣu

Compound śrānti - śrāntī -

Adverb -śrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria