Declension table of ?śrāntavatī

Deva

FeminineSingularDualPlural
Nominativeśrāntavatī śrāntavatyau śrāntavatyaḥ
Vocativeśrāntavati śrāntavatyau śrāntavatyaḥ
Accusativeśrāntavatīm śrāntavatyau śrāntavatīḥ
Instrumentalśrāntavatyā śrāntavatībhyām śrāntavatībhiḥ
Dativeśrāntavatyai śrāntavatībhyām śrāntavatībhyaḥ
Ablativeśrāntavatyāḥ śrāntavatībhyām śrāntavatībhyaḥ
Genitiveśrāntavatyāḥ śrāntavatyoḥ śrāntavatīnām
Locativeśrāntavatyām śrāntavatyoḥ śrāntavatīṣu

Compound śrāntavati - śrāntavatī -

Adverb -śrāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria