Declension table of ?śrāntavat

Deva

NeuterSingularDualPlural
Nominativeśrāntavat śrāntavantī śrāntavatī śrāntavanti
Vocativeśrāntavat śrāntavantī śrāntavatī śrāntavanti
Accusativeśrāntavat śrāntavantī śrāntavatī śrāntavanti
Instrumentalśrāntavatā śrāntavadbhyām śrāntavadbhiḥ
Dativeśrāntavate śrāntavadbhyām śrāntavadbhyaḥ
Ablativeśrāntavataḥ śrāntavadbhyām śrāntavadbhyaḥ
Genitiveśrāntavataḥ śrāntavatoḥ śrāntavatām
Locativeśrāntavati śrāntavatoḥ śrāntavatsu

Adverb -śrāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria