Declension table of ?śrāntavat

Deva

MasculineSingularDualPlural
Nominativeśrāntavān śrāntavantau śrāntavantaḥ
Vocativeśrāntavan śrāntavantau śrāntavantaḥ
Accusativeśrāntavantam śrāntavantau śrāntavataḥ
Instrumentalśrāntavatā śrāntavadbhyām śrāntavadbhiḥ
Dativeśrāntavate śrāntavadbhyām śrāntavadbhyaḥ
Ablativeśrāntavataḥ śrāntavadbhyām śrāntavadbhyaḥ
Genitiveśrāntavataḥ śrāntavatoḥ śrāntavatām
Locativeśrāntavati śrāntavatoḥ śrāntavatsu

Compound śrāntavat -

Adverb -śrāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria