सुबन्तावली ?श्रान्तक्लान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रान्तक्लान्ता श्रान्तक्लान्ते श्रान्तक्लान्ताः
सम्बोधनम्श्रान्तक्लान्ते श्रान्तक्लान्ते श्रान्तक्लान्ताः
द्वितीयाश्रान्तक्लान्ताम् श्रान्तक्लान्ते श्रान्तक्लान्ताः
तृतीयाश्रान्तक्लान्तया श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्ताभिः
चतुर्थीश्रान्तक्लान्तायै श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्ताभ्यः
पञ्चमीश्रान्तक्लान्तायाः श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्ताभ्यः
षष्ठीश्रान्तक्लान्तायाः श्रान्तक्लान्तयोः श्रान्तक्लान्तानाम्
सप्तमीश्रान्तक्लान्तायाम् श्रान्तक्लान्तयोः श्रान्तक्लान्तासु

अव्यय ॰श्रान्तक्लान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria