Declension table of śrānta

Deva

NeuterSingularDualPlural
Nominativeśrāntam śrānte śrāntāni
Vocativeśrānta śrānte śrāntāni
Accusativeśrāntam śrānte śrāntāni
Instrumentalśrāntena śrāntābhyām śrāntaiḥ
Dativeśrāntāya śrāntābhyām śrāntebhyaḥ
Ablativeśrāntāt śrāntābhyām śrāntebhyaḥ
Genitiveśrāntasya śrāntayoḥ śrāntānām
Locativeśrānte śrāntayoḥ śrānteṣu

Compound śrānta -

Adverb -śrāntam -śrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria