Declension table of śrānta

Deva

MasculineSingularDualPlural
Nominativeśrāntaḥ śrāntau śrāntāḥ
Vocativeśrānta śrāntau śrāntāḥ
Accusativeśrāntam śrāntau śrāntān
Instrumentalśrāntena śrāntābhyām śrāntaiḥ śrāntebhiḥ
Dativeśrāntāya śrāntābhyām śrāntebhyaḥ
Ablativeśrāntāt śrāntābhyām śrāntebhyaḥ
Genitiveśrāntasya śrāntayoḥ śrāntānām
Locativeśrānte śrāntayoḥ śrānteṣu

Compound śrānta -

Adverb -śrāntam -śrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria