Declension table of ?śrāmyat

Deva

MasculineSingularDualPlural
Nominativeśrāmyan śrāmyantau śrāmyantaḥ
Vocativeśrāmyan śrāmyantau śrāmyantaḥ
Accusativeśrāmyantam śrāmyantau śrāmyataḥ
Instrumentalśrāmyatā śrāmyadbhyām śrāmyadbhiḥ
Dativeśrāmyate śrāmyadbhyām śrāmyadbhyaḥ
Ablativeśrāmyataḥ śrāmyadbhyām śrāmyadbhyaḥ
Genitiveśrāmyataḥ śrāmyatoḥ śrāmyatām
Locativeśrāmyati śrāmyatoḥ śrāmyatsu

Compound śrāmyat -

Adverb -śrāmyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria