Declension table of ?śrāmyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāmyamāṇā śrāmyamāṇe śrāmyamāṇāḥ
Vocativeśrāmyamāṇe śrāmyamāṇe śrāmyamāṇāḥ
Accusativeśrāmyamāṇām śrāmyamāṇe śrāmyamāṇāḥ
Instrumentalśrāmyamāṇayā śrāmyamāṇābhyām śrāmyamāṇābhiḥ
Dativeśrāmyamāṇāyai śrāmyamāṇābhyām śrāmyamāṇābhyaḥ
Ablativeśrāmyamāṇāyāḥ śrāmyamāṇābhyām śrāmyamāṇābhyaḥ
Genitiveśrāmyamāṇāyāḥ śrāmyamāṇayoḥ śrāmyamāṇānām
Locativeśrāmyamāṇāyām śrāmyamāṇayoḥ śrāmyamāṇāsu

Adverb -śrāmyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria