Declension table of ?śrāmyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrāmyamāṇam śrāmyamāṇe śrāmyamāṇāni
Vocativeśrāmyamāṇa śrāmyamāṇe śrāmyamāṇāni
Accusativeśrāmyamāṇam śrāmyamāṇe śrāmyamāṇāni
Instrumentalśrāmyamāṇena śrāmyamāṇābhyām śrāmyamāṇaiḥ
Dativeśrāmyamāṇāya śrāmyamāṇābhyām śrāmyamāṇebhyaḥ
Ablativeśrāmyamāṇāt śrāmyamāṇābhyām śrāmyamāṇebhyaḥ
Genitiveśrāmyamāṇasya śrāmyamāṇayoḥ śrāmyamāṇānām
Locativeśrāmyamāṇe śrāmyamāṇayoḥ śrāmyamāṇeṣu

Compound śrāmyamāṇa -

Adverb -śrāmyamāṇam -śrāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria