Declension table of ?śrāmita

Deva

NeuterSingularDualPlural
Nominativeśrāmitam śrāmite śrāmitāni
Vocativeśrāmita śrāmite śrāmitāni
Accusativeśrāmitam śrāmite śrāmitāni
Instrumentalśrāmitena śrāmitābhyām śrāmitaiḥ
Dativeśrāmitāya śrāmitābhyām śrāmitebhyaḥ
Ablativeśrāmitāt śrāmitābhyām śrāmitebhyaḥ
Genitiveśrāmitasya śrāmitayoḥ śrāmitānām
Locativeśrāmite śrāmitayoḥ śrāmiteṣu

Compound śrāmita -

Adverb -śrāmitam -śrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria