Declension table of ?śrāmita

Deva

MasculineSingularDualPlural
Nominativeśrāmitaḥ śrāmitau śrāmitāḥ
Vocativeśrāmita śrāmitau śrāmitāḥ
Accusativeśrāmitam śrāmitau śrāmitān
Instrumentalśrāmitena śrāmitābhyām śrāmitaiḥ śrāmitebhiḥ
Dativeśrāmitāya śrāmitābhyām śrāmitebhyaḥ
Ablativeśrāmitāt śrāmitābhyām śrāmitebhyaḥ
Genitiveśrāmitasya śrāmitayoḥ śrāmitānām
Locativeśrāmite śrāmitayoḥ śrāmiteṣu

Compound śrāmita -

Adverb -śrāmitam -śrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria