Declension table of ?śrāmayitavya

Deva

NeuterSingularDualPlural
Nominativeśrāmayitavyam śrāmayitavye śrāmayitavyāni
Vocativeśrāmayitavya śrāmayitavye śrāmayitavyāni
Accusativeśrāmayitavyam śrāmayitavye śrāmayitavyāni
Instrumentalśrāmayitavyena śrāmayitavyābhyām śrāmayitavyaiḥ
Dativeśrāmayitavyāya śrāmayitavyābhyām śrāmayitavyebhyaḥ
Ablativeśrāmayitavyāt śrāmayitavyābhyām śrāmayitavyebhyaḥ
Genitiveśrāmayitavyasya śrāmayitavyayoḥ śrāmayitavyānām
Locativeśrāmayitavye śrāmayitavyayoḥ śrāmayitavyeṣu

Compound śrāmayitavya -

Adverb -śrāmayitavyam -śrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria