Declension table of ?śrāmayitavya

Deva

MasculineSingularDualPlural
Nominativeśrāmayitavyaḥ śrāmayitavyau śrāmayitavyāḥ
Vocativeśrāmayitavya śrāmayitavyau śrāmayitavyāḥ
Accusativeśrāmayitavyam śrāmayitavyau śrāmayitavyān
Instrumentalśrāmayitavyena śrāmayitavyābhyām śrāmayitavyaiḥ śrāmayitavyebhiḥ
Dativeśrāmayitavyāya śrāmayitavyābhyām śrāmayitavyebhyaḥ
Ablativeśrāmayitavyāt śrāmayitavyābhyām śrāmayitavyebhyaḥ
Genitiveśrāmayitavyasya śrāmayitavyayoḥ śrāmayitavyānām
Locativeśrāmayitavye śrāmayitavyayoḥ śrāmayitavyeṣu

Compound śrāmayitavya -

Adverb -śrāmayitavyam -śrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria