Declension table of ?śrāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśrāmayiṣyan śrāmayiṣyantau śrāmayiṣyantaḥ
Vocativeśrāmayiṣyan śrāmayiṣyantau śrāmayiṣyantaḥ
Accusativeśrāmayiṣyantam śrāmayiṣyantau śrāmayiṣyataḥ
Instrumentalśrāmayiṣyatā śrāmayiṣyadbhyām śrāmayiṣyadbhiḥ
Dativeśrāmayiṣyate śrāmayiṣyadbhyām śrāmayiṣyadbhyaḥ
Ablativeśrāmayiṣyataḥ śrāmayiṣyadbhyām śrāmayiṣyadbhyaḥ
Genitiveśrāmayiṣyataḥ śrāmayiṣyatoḥ śrāmayiṣyatām
Locativeśrāmayiṣyati śrāmayiṣyatoḥ śrāmayiṣyatsu

Compound śrāmayiṣyat -

Adverb -śrāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria