Declension table of ?śrāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśrāmayiṣyantī śrāmayiṣyantyau śrāmayiṣyantyaḥ
Vocativeśrāmayiṣyanti śrāmayiṣyantyau śrāmayiṣyantyaḥ
Accusativeśrāmayiṣyantīm śrāmayiṣyantyau śrāmayiṣyantīḥ
Instrumentalśrāmayiṣyantyā śrāmayiṣyantībhyām śrāmayiṣyantībhiḥ
Dativeśrāmayiṣyantyai śrāmayiṣyantībhyām śrāmayiṣyantībhyaḥ
Ablativeśrāmayiṣyantyāḥ śrāmayiṣyantībhyām śrāmayiṣyantībhyaḥ
Genitiveśrāmayiṣyantyāḥ śrāmayiṣyantyoḥ śrāmayiṣyantīnām
Locativeśrāmayiṣyantyām śrāmayiṣyantyoḥ śrāmayiṣyantīṣu

Compound śrāmayiṣyanti - śrāmayiṣyantī -

Adverb -śrāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria