Declension table of ?śrāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāmayiṣyamāṇā śrāmayiṣyamāṇe śrāmayiṣyamāṇāḥ
Vocativeśrāmayiṣyamāṇe śrāmayiṣyamāṇe śrāmayiṣyamāṇāḥ
Accusativeśrāmayiṣyamāṇām śrāmayiṣyamāṇe śrāmayiṣyamāṇāḥ
Instrumentalśrāmayiṣyamāṇayā śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇābhiḥ
Dativeśrāmayiṣyamāṇāyai śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇābhyaḥ
Ablativeśrāmayiṣyamāṇāyāḥ śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇābhyaḥ
Genitiveśrāmayiṣyamāṇāyāḥ śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇānām
Locativeśrāmayiṣyamāṇāyām śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇāsu

Adverb -śrāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria