Declension table of ?śrāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrāmayiṣyamāṇam śrāmayiṣyamāṇe śrāmayiṣyamāṇāni
Vocativeśrāmayiṣyamāṇa śrāmayiṣyamāṇe śrāmayiṣyamāṇāni
Accusativeśrāmayiṣyamāṇam śrāmayiṣyamāṇe śrāmayiṣyamāṇāni
Instrumentalśrāmayiṣyamāṇena śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇaiḥ
Dativeśrāmayiṣyamāṇāya śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇebhyaḥ
Ablativeśrāmayiṣyamāṇāt śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇebhyaḥ
Genitiveśrāmayiṣyamāṇasya śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇānām
Locativeśrāmayiṣyamāṇe śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇeṣu

Compound śrāmayiṣyamāṇa -

Adverb -śrāmayiṣyamāṇam -śrāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria