Declension table of ?śrāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāmayiṣyamāṇaḥ śrāmayiṣyamāṇau śrāmayiṣyamāṇāḥ
Vocativeśrāmayiṣyamāṇa śrāmayiṣyamāṇau śrāmayiṣyamāṇāḥ
Accusativeśrāmayiṣyamāṇam śrāmayiṣyamāṇau śrāmayiṣyamāṇān
Instrumentalśrāmayiṣyamāṇena śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇaiḥ śrāmayiṣyamāṇebhiḥ
Dativeśrāmayiṣyamāṇāya śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇebhyaḥ
Ablativeśrāmayiṣyamāṇāt śrāmayiṣyamāṇābhyām śrāmayiṣyamāṇebhyaḥ
Genitiveśrāmayiṣyamāṇasya śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇānām
Locativeśrāmayiṣyamāṇe śrāmayiṣyamāṇayoḥ śrāmayiṣyamāṇeṣu

Compound śrāmayiṣyamāṇa -

Adverb -śrāmayiṣyamāṇam -śrāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria