Declension table of ?śrāmayantī

Deva

FeminineSingularDualPlural
Nominativeśrāmayantī śrāmayantyau śrāmayantyaḥ
Vocativeśrāmayanti śrāmayantyau śrāmayantyaḥ
Accusativeśrāmayantīm śrāmayantyau śrāmayantīḥ
Instrumentalśrāmayantyā śrāmayantībhyām śrāmayantībhiḥ
Dativeśrāmayantyai śrāmayantībhyām śrāmayantībhyaḥ
Ablativeśrāmayantyāḥ śrāmayantībhyām śrāmayantībhyaḥ
Genitiveśrāmayantyāḥ śrāmayantyoḥ śrāmayantīnām
Locativeśrāmayantyām śrāmayantyoḥ śrāmayantīṣu

Compound śrāmayanti - śrāmayantī -

Adverb -śrāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria