Declension table of ?śrāmayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrāmayamāṇam śrāmayamāṇe śrāmayamāṇāni
Vocativeśrāmayamāṇa śrāmayamāṇe śrāmayamāṇāni
Accusativeśrāmayamāṇam śrāmayamāṇe śrāmayamāṇāni
Instrumentalśrāmayamāṇena śrāmayamāṇābhyām śrāmayamāṇaiḥ
Dativeśrāmayamāṇāya śrāmayamāṇābhyām śrāmayamāṇebhyaḥ
Ablativeśrāmayamāṇāt śrāmayamāṇābhyām śrāmayamāṇebhyaḥ
Genitiveśrāmayamāṇasya śrāmayamāṇayoḥ śrāmayamāṇānām
Locativeśrāmayamāṇe śrāmayamāṇayoḥ śrāmayamāṇeṣu

Compound śrāmayamāṇa -

Adverb -śrāmayamāṇam -śrāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria