Declension table of ?śrāmayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāmayamāṇaḥ śrāmayamāṇau śrāmayamāṇāḥ
Vocativeśrāmayamāṇa śrāmayamāṇau śrāmayamāṇāḥ
Accusativeśrāmayamāṇam śrāmayamāṇau śrāmayamāṇān
Instrumentalśrāmayamāṇena śrāmayamāṇābhyām śrāmayamāṇaiḥ śrāmayamāṇebhiḥ
Dativeśrāmayamāṇāya śrāmayamāṇābhyām śrāmayamāṇebhyaḥ
Ablativeśrāmayamāṇāt śrāmayamāṇābhyām śrāmayamāṇebhyaḥ
Genitiveśrāmayamāṇasya śrāmayamāṇayoḥ śrāmayamāṇānām
Locativeśrāmayamāṇe śrāmayamāṇayoḥ śrāmayamāṇeṣu

Compound śrāmayamāṇa -

Adverb -śrāmayamāṇam -śrāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria