Declension table of ?śrāmaṇīya

Deva

NeuterSingularDualPlural
Nominativeśrāmaṇīyam śrāmaṇīye śrāmaṇīyāni
Vocativeśrāmaṇīya śrāmaṇīye śrāmaṇīyāni
Accusativeśrāmaṇīyam śrāmaṇīye śrāmaṇīyāni
Instrumentalśrāmaṇīyena śrāmaṇīyābhyām śrāmaṇīyaiḥ
Dativeśrāmaṇīyāya śrāmaṇīyābhyām śrāmaṇīyebhyaḥ
Ablativeśrāmaṇīyāt śrāmaṇīyābhyām śrāmaṇīyebhyaḥ
Genitiveśrāmaṇīyasya śrāmaṇīyayoḥ śrāmaṇīyānām
Locativeśrāmaṇīye śrāmaṇīyayoḥ śrāmaṇīyeṣu

Compound śrāmaṇīya -

Adverb -śrāmaṇīyam -śrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria