Declension table of ?śrāmaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrāmaṇīyaḥ śrāmaṇīyau śrāmaṇīyāḥ
Vocativeśrāmaṇīya śrāmaṇīyau śrāmaṇīyāḥ
Accusativeśrāmaṇīyam śrāmaṇīyau śrāmaṇīyān
Instrumentalśrāmaṇīyena śrāmaṇīyābhyām śrāmaṇīyaiḥ śrāmaṇīyebhiḥ
Dativeśrāmaṇīyāya śrāmaṇīyābhyām śrāmaṇīyebhyaḥ
Ablativeśrāmaṇīyāt śrāmaṇīyābhyām śrāmaṇīyebhyaḥ
Genitiveśrāmaṇīyasya śrāmaṇīyayoḥ śrāmaṇīyānām
Locativeśrāmaṇīye śrāmaṇīyayoḥ śrāmaṇīyeṣu

Compound śrāmaṇīya -

Adverb -śrāmaṇīyam -śrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria