Declension table of ?śrāddhīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrāddhīyam | śrāddhīye | śrāddhīyāni |
Vocative | śrāddhīya | śrāddhīye | śrāddhīyāni |
Accusative | śrāddhīyam | śrāddhīye | śrāddhīyāni |
Instrumental | śrāddhīyena | śrāddhīyābhyām | śrāddhīyaiḥ |
Dative | śrāddhīyāya | śrāddhīyābhyām | śrāddhīyebhyaḥ |
Ablative | śrāddhīyāt | śrāddhīyābhyām | śrāddhīyebhyaḥ |
Genitive | śrāddhīyasya | śrāddhīyayoḥ | śrāddhīyānām |
Locative | śrāddhīye | śrāddhīyayoḥ | śrāddhīyeṣu |