सुबन्तावली ?श्राद्धपारिजात

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धपारिजातः श्राद्धपारिजातौ श्राद्धपारिजाताः
सम्बोधनम्श्राद्धपारिजात श्राद्धपारिजातौ श्राद्धपारिजाताः
द्वितीयाश्राद्धपारिजातम् श्राद्धपारिजातौ श्राद्धपारिजातान्
तृतीयाश्राद्धपारिजातेन श्राद्धपारिजाताभ्याम् श्राद्धपारिजातैः श्राद्धपारिजातेभिः
चतुर्थीश्राद्धपारिजाताय श्राद्धपारिजाताभ्याम् श्राद्धपारिजातेभ्यः
पञ्चमीश्राद्धपारिजातात् श्राद्धपारिजाताभ्याम् श्राद्धपारिजातेभ्यः
षष्ठीश्राद्धपारिजातस्य श्राद्धपारिजातयोः श्राद्धपारिजातानाम्
सप्तमीश्राद्धपारिजाते श्राद्धपारिजातयोः श्राद्धपारिजातेषु

समास श्राद्धपारिजात

अव्यय ॰श्राद्धपारिजातम् ॰श्राद्धपारिजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria