सुबन्तावली ?श्राद्धनवकण्डिकासूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्राद्धनवकण्डिकासूत्रम् श्राद्धनवकण्डिकासूत्रे श्राद्धनवकण्डिकासूत्राणि
सम्बोधनम्श्राद्धनवकण्डिकासूत्र श्राद्धनवकण्डिकासूत्रे श्राद्धनवकण्डिकासूत्राणि
द्वितीयाश्राद्धनवकण्डिकासूत्रम् श्राद्धनवकण्डिकासूत्रे श्राद्धनवकण्डिकासूत्राणि
तृतीयाश्राद्धनवकण्डिकासूत्रेण श्राद्धनवकण्डिकासूत्राभ्याम् श्राद्धनवकण्डिकासूत्रैः
चतुर्थीश्राद्धनवकण्डिकासूत्राय श्राद्धनवकण्डिकासूत्राभ्याम् श्राद्धनवकण्डिकासूत्रेभ्यः
पञ्चमीश्राद्धनवकण्डिकासूत्रात् श्राद्धनवकण्डिकासूत्राभ्याम् श्राद्धनवकण्डिकासूत्रेभ्यः
षष्ठीश्राद्धनवकण्डिकासूत्रस्य श्राद्धनवकण्डिकासूत्रयोः श्राद्धनवकण्डिकासूत्राणाम्
सप्तमीश्राद्धनवकण्डिकासूत्रे श्राद्धनवकण्डिकासूत्रयोः श्राद्धनवकण्डिकासूत्रेषु

समास श्राद्धनवकण्डिकासूत्र

अव्यय ॰श्राद्धनवकण्डिकासूत्रम् ॰श्राद्धनवकण्डिकासूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria