सुबन्तावली ?श्राद्धकार्यनिर्णयसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धकार्यनिर्णयसङ्क्षेपः श्राद्धकार्यनिर्णयसङ्क्षेपौ श्राद्धकार्यनिर्णयसङ्क्षेपाः
सम्बोधनम्श्राद्धकार्यनिर्णयसङ्क्षेप श्राद्धकार्यनिर्णयसङ्क्षेपौ श्राद्धकार्यनिर्णयसङ्क्षेपाः
द्वितीयाश्राद्धकार्यनिर्णयसङ्क्षेपम् श्राद्धकार्यनिर्णयसङ्क्षेपौ श्राद्धकार्यनिर्णयसङ्क्षेपान्
तृतीयाश्राद्धकार्यनिर्णयसङ्क्षेपेण श्राद्धकार्यनिर्णयसङ्क्षेपाभ्याम् श्राद्धकार्यनिर्णयसङ्क्षेपैः श्राद्धकार्यनिर्णयसङ्क्षेपेभिः
चतुर्थीश्राद्धकार्यनिर्णयसङ्क्षेपाय श्राद्धकार्यनिर्णयसङ्क्षेपाभ्याम् श्राद्धकार्यनिर्णयसङ्क्षेपेभ्यः
पञ्चमीश्राद्धकार्यनिर्णयसङ्क्षेपात् श्राद्धकार्यनिर्णयसङ्क्षेपाभ्याम् श्राद्धकार्यनिर्णयसङ्क्षेपेभ्यः
षष्ठीश्राद्धकार्यनिर्णयसङ्क्षेपस्य श्राद्धकार्यनिर्णयसङ्क्षेपयोः श्राद्धकार्यनिर्णयसङ्क्षेपाणाम्
सप्तमीश्राद्धकार्यनिर्णयसङ्क्षेपे श्राद्धकार्यनिर्णयसङ्क्षेपयोः श्राद्धकार्यनिर्णयसङ्क्षेपेषु

समास श्राद्धकार्यनिर्णयसङ्क्षेप

अव्यय ॰श्राद्धकार्यनिर्णयसङ्क्षेपम् ॰श्राद्धकार्यनिर्णयसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria