सुबन्तावली ?श्राद्धहेमाद्रि

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धहेमाद्रिः श्राद्धहेमाद्री श्राद्धहेमाद्रयः
सम्बोधनम्श्राद्धहेमाद्रे श्राद्धहेमाद्री श्राद्धहेमाद्रयः
द्वितीयाश्राद्धहेमाद्रिम् श्राद्धहेमाद्री श्राद्धहेमाद्रीन्
तृतीयाश्राद्धहेमाद्रिणा श्राद्धहेमाद्रिभ्याम् श्राद्धहेमाद्रिभिः
चतुर्थीश्राद्धहेमाद्रये श्राद्धहेमाद्रिभ्याम् श्राद्धहेमाद्रिभ्यः
पञ्चमीश्राद्धहेमाद्रेः श्राद्धहेमाद्रिभ्याम् श्राद्धहेमाद्रिभ्यः
षष्ठीश्राद्धहेमाद्रेः श्राद्धहेमाद्र्योः श्राद्धहेमाद्रीणाम्
सप्तमीश्राद्धहेमाद्रौ श्राद्धहेमाद्र्योः श्राद्धहेमाद्रिषु

समास श्राद्धहेमाद्रि

अव्यय ॰श्राद्धहेमाद्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria