सुबन्तावली ?श्राद्धद्वासप्ततिकला

Roma

स्त्रीएकद्विबहु
प्रथमाश्राद्धद्वासप्ततिकला श्राद्धद्वासप्ततिकले श्राद्धद्वासप्ततिकलाः
सम्बोधनम्श्राद्धद्वासप्ततिकले श्राद्धद्वासप्ततिकले श्राद्धद्वासप्ततिकलाः
द्वितीयाश्राद्धद्वासप्ततिकलाम् श्राद्धद्वासप्ततिकले श्राद्धद्वासप्ततिकलाः
तृतीयाश्राद्धद्वासप्ततिकलया श्राद्धद्वासप्ततिकलाभ्याम् श्राद्धद्वासप्ततिकलाभिः
चतुर्थीश्राद्धद्वासप्ततिकलायै श्राद्धद्वासप्ततिकलाभ्याम् श्राद्धद्वासप्ततिकलाभ्यः
पञ्चमीश्राद्धद्वासप्ततिकलायाः श्राद्धद्वासप्ततिकलाभ्याम् श्राद्धद्वासप्ततिकलाभ्यः
षष्ठीश्राद्धद्वासप्ततिकलायाः श्राद्धद्वासप्ततिकलयोः श्राद्धद्वासप्ततिकलानाम्
सप्तमीश्राद्धद्वासप्ततिकलायाम् श्राद्धद्वासप्ततिकलयोः श्राद्धद्वासप्ततिकलासु

अव्यय ॰श्राद्धद्वासप्ततिकलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria