Declension table of ?śrāddhā

Deva

FeminineSingularDualPlural
Nominativeśrāddhā śrāddhe śrāddhāḥ
Vocativeśrāddhe śrāddhe śrāddhāḥ
Accusativeśrāddhām śrāddhe śrāddhāḥ
Instrumentalśrāddhayā śrāddhābhyām śrāddhābhiḥ
Dativeśrāddhāyai śrāddhābhyām śrāddhābhyaḥ
Ablativeśrāddhāyāḥ śrāddhābhyām śrāddhābhyaḥ
Genitiveśrāddhāyāḥ śrāddhayoḥ śrāddhānām
Locativeśrāddhāyām śrāddhayoḥ śrāddhāsu

Adverb -śrāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria