Declension table of śrāddha

Deva

MasculineSingularDualPlural
Nominativeśrāddhaḥ śrāddhau śrāddhāḥ
Vocativeśrāddha śrāddhau śrāddhāḥ
Accusativeśrāddham śrāddhau śrāddhān
Instrumentalśrāddhena śrāddhābhyām śrāddhaiḥ śrāddhebhiḥ
Dativeśrāddhāya śrāddhābhyām śrāddhebhyaḥ
Ablativeśrāddhāt śrāddhābhyām śrāddhebhyaḥ
Genitiveśrāddhasya śrāddhayoḥ śrāddhānām
Locativeśrāddhe śrāddhayoḥ śrāddheṣu

Compound śrāddha -

Adverb -śrāddham -śrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria