Declension table of ?śraṇyamāna

Deva

NeuterSingularDualPlural
Nominativeśraṇyamānam śraṇyamāne śraṇyamānāni
Vocativeśraṇyamāna śraṇyamāne śraṇyamānāni
Accusativeśraṇyamānam śraṇyamāne śraṇyamānāni
Instrumentalśraṇyamānena śraṇyamānābhyām śraṇyamānaiḥ
Dativeśraṇyamānāya śraṇyamānābhyām śraṇyamānebhyaḥ
Ablativeśraṇyamānāt śraṇyamānābhyām śraṇyamānebhyaḥ
Genitiveśraṇyamānasya śraṇyamānayoḥ śraṇyamānānām
Locativeśraṇyamāne śraṇyamānayoḥ śraṇyamāneṣu

Compound śraṇyamāna -

Adverb -śraṇyamānam -śraṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria