Declension table of ?śraṇyamāna

Deva

MasculineSingularDualPlural
Nominativeśraṇyamānaḥ śraṇyamānau śraṇyamānāḥ
Vocativeśraṇyamāna śraṇyamānau śraṇyamānāḥ
Accusativeśraṇyamānam śraṇyamānau śraṇyamānān
Instrumentalśraṇyamānena śraṇyamānābhyām śraṇyamānaiḥ śraṇyamānebhiḥ
Dativeśraṇyamānāya śraṇyamānābhyām śraṇyamānebhyaḥ
Ablativeśraṇyamānāt śraṇyamānābhyām śraṇyamānebhyaḥ
Genitiveśraṇyamānasya śraṇyamānayoḥ śraṇyamānānām
Locativeśraṇyamāne śraṇyamānayoḥ śraṇyamāneṣu

Compound śraṇyamāna -

Adverb -śraṇyamānam -śraṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria