Declension table of ?śraṇya

Deva

NeuterSingularDualPlural
Nominativeśraṇyam śraṇye śraṇyāni
Vocativeśraṇya śraṇye śraṇyāni
Accusativeśraṇyam śraṇye śraṇyāni
Instrumentalśraṇyena śraṇyābhyām śraṇyaiḥ
Dativeśraṇyāya śraṇyābhyām śraṇyebhyaḥ
Ablativeśraṇyāt śraṇyābhyām śraṇyebhyaḥ
Genitiveśraṇyasya śraṇyayoḥ śraṇyānām
Locativeśraṇye śraṇyayoḥ śraṇyeṣu

Compound śraṇya -

Adverb -śraṇyam -śraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria